Declension table of ?bhiṇḍa

Deva

MasculineSingularDualPlural
Nominativebhiṇḍaḥ bhiṇḍau bhiṇḍāḥ
Vocativebhiṇḍa bhiṇḍau bhiṇḍāḥ
Accusativebhiṇḍam bhiṇḍau bhiṇḍān
Instrumentalbhiṇḍena bhiṇḍābhyām bhiṇḍaiḥ bhiṇḍebhiḥ
Dativebhiṇḍāya bhiṇḍābhyām bhiṇḍebhyaḥ
Ablativebhiṇḍāt bhiṇḍābhyām bhiṇḍebhyaḥ
Genitivebhiṇḍasya bhiṇḍayoḥ bhiṇḍānām
Locativebhiṇḍe bhiṇḍayoḥ bhiṇḍeṣu

Compound bhiṇḍa -

Adverb -bhiṇḍam -bhiṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria