Declension table of ?bhiḥkharāja

Deva

MasculineSingularDualPlural
Nominativebhiḥkharājaḥ bhiḥkharājau bhiḥkharājāḥ
Vocativebhiḥkharāja bhiḥkharājau bhiḥkharājāḥ
Accusativebhiḥkharājam bhiḥkharājau bhiḥkharājān
Instrumentalbhiḥkharājena bhiḥkharājābhyām bhiḥkharājaiḥ bhiḥkharājebhiḥ
Dativebhiḥkharājāya bhiḥkharājābhyām bhiḥkharājebhyaḥ
Ablativebhiḥkharājāt bhiḥkharājābhyām bhiḥkharājebhyaḥ
Genitivebhiḥkharājasya bhiḥkharājayoḥ bhiḥkharājānām
Locativebhiḥkharāje bhiḥkharājayoḥ bhiḥkharājeṣu

Compound bhiḥkharāja -

Adverb -bhiḥkharājam -bhiḥkharājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria