Declension table of bheruṇḍa

Deva

MasculineSingularDualPlural
Nominativebheruṇḍaḥ bheruṇḍau bheruṇḍāḥ
Vocativebheruṇḍa bheruṇḍau bheruṇḍāḥ
Accusativebheruṇḍam bheruṇḍau bheruṇḍān
Instrumentalbheruṇḍena bheruṇḍābhyām bheruṇḍaiḥ bheruṇḍebhiḥ
Dativebheruṇḍāya bheruṇḍābhyām bheruṇḍebhyaḥ
Ablativebheruṇḍāt bheruṇḍābhyām bheruṇḍebhyaḥ
Genitivebheruṇḍasya bheruṇḍayoḥ bheruṇḍānām
Locativebheruṇḍe bheruṇḍayoḥ bheruṇḍeṣu

Compound bheruṇḍa -

Adverb -bheruṇḍam -bheruṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria