Declension table of ?bherīśaṅkhavāda

Deva

MasculineSingularDualPlural
Nominativebherīśaṅkhavādaḥ bherīśaṅkhavādau bherīśaṅkhavādāḥ
Vocativebherīśaṅkhavāda bherīśaṅkhavādau bherīśaṅkhavādāḥ
Accusativebherīśaṅkhavādam bherīśaṅkhavādau bherīśaṅkhavādān
Instrumentalbherīśaṅkhavādena bherīśaṅkhavādābhyām bherīśaṅkhavādaiḥ bherīśaṅkhavādebhiḥ
Dativebherīśaṅkhavādāya bherīśaṅkhavādābhyām bherīśaṅkhavādebhyaḥ
Ablativebherīśaṅkhavādāt bherīśaṅkhavādābhyām bherīśaṅkhavādebhyaḥ
Genitivebherīśaṅkhavādasya bherīśaṅkhavādayoḥ bherīśaṅkhavādānām
Locativebherīśaṅkhavāde bherīśaṅkhavādayoḥ bherīśaṅkhavādeṣu

Compound bherīśaṅkhavāda -

Adverb -bherīśaṅkhavādam -bherīśaṅkhavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria