Declension table of ?bherībhāṅkāra

Deva

MasculineSingularDualPlural
Nominativebherībhāṅkāraḥ bherībhāṅkārau bherībhāṅkārāḥ
Vocativebherībhāṅkāra bherībhāṅkārau bherībhāṅkārāḥ
Accusativebherībhāṅkāram bherībhāṅkārau bherībhāṅkārān
Instrumentalbherībhāṅkāreṇa bherībhāṅkārābhyām bherībhāṅkāraiḥ bherībhāṅkārebhiḥ
Dativebherībhāṅkārāya bherībhāṅkārābhyām bherībhāṅkārebhyaḥ
Ablativebherībhāṅkārāt bherībhāṅkārābhyām bherībhāṅkārebhyaḥ
Genitivebherībhāṅkārasya bherībhāṅkārayoḥ bherībhāṅkārāṇām
Locativebherībhāṅkāre bherībhāṅkārayoḥ bherībhāṅkāreṣu

Compound bherībhāṅkāra -

Adverb -bherībhāṅkāram -bherībhāṅkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria