Declension table of ?bhempura

Deva

NeuterSingularDualPlural
Nominativebhempuram bhempure bhempurāṇi
Vocativebhempura bhempure bhempurāṇi
Accusativebhempuram bhempure bhempurāṇi
Instrumentalbhempureṇa bhempurābhyām bhempuraiḥ
Dativebhempurāya bhempurābhyām bhempurebhyaḥ
Ablativebhempurāt bhempurābhyām bhempurebhyaḥ
Genitivebhempurasya bhempurayoḥ bhempurāṇām
Locativebhempure bhempurayoḥ bhempureṣu

Compound bhempura -

Adverb -bhempuram -bhempurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria