Declension table of ?bhedyaliṅga

Deva

MasculineSingularDualPlural
Nominativebhedyaliṅgaḥ bhedyaliṅgau bhedyaliṅgāḥ
Vocativebhedyaliṅga bhedyaliṅgau bhedyaliṅgāḥ
Accusativebhedyaliṅgam bhedyaliṅgau bhedyaliṅgān
Instrumentalbhedyaliṅgena bhedyaliṅgābhyām bhedyaliṅgaiḥ bhedyaliṅgebhiḥ
Dativebhedyaliṅgāya bhedyaliṅgābhyām bhedyaliṅgebhyaḥ
Ablativebhedyaliṅgāt bhedyaliṅgābhyām bhedyaliṅgebhyaḥ
Genitivebhedyaliṅgasya bhedyaliṅgayoḥ bhedyaliṅgānām
Locativebhedyaliṅge bhedyaliṅgayoḥ bhedyaliṅgeṣu

Compound bhedyaliṅga -

Adverb -bhedyaliṅgam -bhedyaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria