Declension table of ?bhedoktijīvana

Deva

NeuterSingularDualPlural
Nominativebhedoktijīvanam bhedoktijīvane bhedoktijīvanāni
Vocativebhedoktijīvana bhedoktijīvane bhedoktijīvanāni
Accusativebhedoktijīvanam bhedoktijīvane bhedoktijīvanāni
Instrumentalbhedoktijīvanena bhedoktijīvanābhyām bhedoktijīvanaiḥ
Dativebhedoktijīvanāya bhedoktijīvanābhyām bhedoktijīvanebhyaḥ
Ablativebhedoktijīvanāt bhedoktijīvanābhyām bhedoktijīvanebhyaḥ
Genitivebhedoktijīvanasya bhedoktijīvanayoḥ bhedoktijīvanānām
Locativebhedoktijīvane bhedoktijīvanayoḥ bhedoktijīvaneṣu

Compound bhedoktijīvana -

Adverb -bhedoktijīvanam -bhedoktijīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria