Declension table of bhedojjīvana

Deva

NeuterSingularDualPlural
Nominativebhedojjīvanam bhedojjīvane bhedojjīvanāni
Vocativebhedojjīvana bhedojjīvane bhedojjīvanāni
Accusativebhedojjīvanam bhedojjīvane bhedojjīvanāni
Instrumentalbhedojjīvanena bhedojjīvanābhyām bhedojjīvanaiḥ
Dativebhedojjīvanāya bhedojjīvanābhyām bhedojjīvanebhyaḥ
Ablativebhedojjīvanāt bhedojjīvanābhyām bhedojjīvanebhyaḥ
Genitivebhedojjīvanasya bhedojjīvanayoḥ bhedojjīvanānām
Locativebhedojjīvane bhedojjīvanayoḥ bhedojjīvaneṣu

Compound bhedojjīvana -

Adverb -bhedojjīvanam -bhedojjīvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria