Declension table of ?bheditā

Deva

FeminineSingularDualPlural
Nominativebheditā bhedite bheditāḥ
Vocativebhedite bhedite bheditāḥ
Accusativebheditām bhedite bheditāḥ
Instrumentalbheditayā bheditābhyām bheditābhiḥ
Dativebheditāyai bheditābhyām bheditābhyaḥ
Ablativebheditāyāḥ bheditābhyām bheditābhyaḥ
Genitivebheditāyāḥ bheditayoḥ bheditānām
Locativebheditāyām bheditayoḥ bheditāsu

Adverb -bheditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria