Declension table of ?bhedita

Deva

MasculineSingularDualPlural
Nominativebheditaḥ bheditau bheditāḥ
Vocativebhedita bheditau bheditāḥ
Accusativebheditam bheditau bheditān
Instrumentalbheditena bheditābhyām bheditaiḥ bheditebhiḥ
Dativebheditāya bheditābhyām bheditebhyaḥ
Ablativebheditāt bheditābhyām bheditebhyaḥ
Genitivebheditasya bheditayoḥ bheditānām
Locativebhedite bheditayoḥ bhediteṣu

Compound bhedita -

Adverb -bheditam -bheditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria