Declension table of ?bhedavidhi

Deva

MasculineSingularDualPlural
Nominativebhedavidhiḥ bhedavidhī bhedavidhayaḥ
Vocativebhedavidhe bhedavidhī bhedavidhayaḥ
Accusativebhedavidhim bhedavidhī bhedavidhīn
Instrumentalbhedavidhinā bhedavidhibhyām bhedavidhibhiḥ
Dativebhedavidhaye bhedavidhibhyām bhedavidhibhyaḥ
Ablativebhedavidheḥ bhedavidhibhyām bhedavidhibhyaḥ
Genitivebhedavidheḥ bhedavidhyoḥ bhedavidhīnām
Locativebhedavidhau bhedavidhyoḥ bhedavidhiṣu

Compound bhedavidhi -

Adverb -bhedavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria