Declension table of ?bhedavādin

Deva

MasculineSingularDualPlural
Nominativebhedavādī bhedavādinau bhedavādinaḥ
Vocativebhedavādin bhedavādinau bhedavādinaḥ
Accusativebhedavādinam bhedavādinau bhedavādinaḥ
Instrumentalbhedavādinā bhedavādibhyām bhedavādibhiḥ
Dativebhedavādine bhedavādibhyām bhedavādibhyaḥ
Ablativebhedavādinaḥ bhedavādibhyām bhedavādibhyaḥ
Genitivebhedavādinaḥ bhedavādinoḥ bhedavādinām
Locativebhedavādini bhedavādinoḥ bhedavādiṣu

Compound bhedavādi -

Adverb -bhedavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria