Declension table of ?bhedasaha

Deva

NeuterSingularDualPlural
Nominativebhedasaham bhedasahe bhedasahāni
Vocativebhedasaha bhedasahe bhedasahāni
Accusativebhedasaham bhedasahe bhedasahāni
Instrumentalbhedasahena bhedasahābhyām bhedasahaiḥ
Dativebhedasahāya bhedasahābhyām bhedasahebhyaḥ
Ablativebhedasahāt bhedasahābhyām bhedasahebhyaḥ
Genitivebhedasahasya bhedasahayoḥ bhedasahānām
Locativebhedasahe bhedasahayoḥ bhedasaheṣu

Compound bhedasaha -

Adverb -bhedasaham -bhedasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria