Declension table of ?bhedanīya

Deva

MasculineSingularDualPlural
Nominativebhedanīyaḥ bhedanīyau bhedanīyāḥ
Vocativebhedanīya bhedanīyau bhedanīyāḥ
Accusativebhedanīyam bhedanīyau bhedanīyān
Instrumentalbhedanīyena bhedanīyābhyām bhedanīyaiḥ bhedanīyebhiḥ
Dativebhedanīyāya bhedanīyābhyām bhedanīyebhyaḥ
Ablativebhedanīyāt bhedanīyābhyām bhedanīyebhyaḥ
Genitivebhedanīyasya bhedanīyayoḥ bhedanīyānām
Locativebhedanīye bhedanīyayoḥ bhedanīyeṣu

Compound bhedanīya -

Adverb -bhedanīyam -bhedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria