Declension table of bhedana

Deva

NeuterSingularDualPlural
Nominativebhedanam bhedane bhedanāni
Vocativebhedana bhedane bhedanāni
Accusativebhedanam bhedane bhedanāni
Instrumentalbhedanena bhedanābhyām bhedanaiḥ
Dativebhedanāya bhedanābhyām bhedanebhyaḥ
Ablativebhedanāt bhedanābhyām bhedanebhyaḥ
Genitivebhedanasya bhedanayoḥ bhedanānām
Locativebhedane bhedanayoḥ bhedaneṣu

Compound bhedana -

Adverb -bhedanam -bhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria