Declension table of bhedana

Deva

MasculineSingularDualPlural
Nominativebhedanaḥ bhedanau bhedanāḥ
Vocativebhedana bhedanau bhedanāḥ
Accusativebhedanam bhedanau bhedanān
Instrumentalbhedanena bhedanābhyām bhedanaiḥ bhedanebhiḥ
Dativebhedanāya bhedanābhyām bhedanebhyaḥ
Ablativebhedanāt bhedanābhyām bhedanebhyaḥ
Genitivebhedanasya bhedanayoḥ bhedanānām
Locativebhedane bhedanayoḥ bhedaneṣu

Compound bhedana -

Adverb -bhedanam -bhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria