Declension table of ?bhedakhaṇḍana

Deva

NeuterSingularDualPlural
Nominativebhedakhaṇḍanam bhedakhaṇḍane bhedakhaṇḍanāni
Vocativebhedakhaṇḍana bhedakhaṇḍane bhedakhaṇḍanāni
Accusativebhedakhaṇḍanam bhedakhaṇḍane bhedakhaṇḍanāni
Instrumentalbhedakhaṇḍanena bhedakhaṇḍanābhyām bhedakhaṇḍanaiḥ
Dativebhedakhaṇḍanāya bhedakhaṇḍanābhyām bhedakhaṇḍanebhyaḥ
Ablativebhedakhaṇḍanāt bhedakhaṇḍanābhyām bhedakhaṇḍanebhyaḥ
Genitivebhedakhaṇḍanasya bhedakhaṇḍanayoḥ bhedakhaṇḍanānām
Locativebhedakhaṇḍane bhedakhaṇḍanayoḥ bhedakhaṇḍaneṣu

Compound bhedakhaṇḍana -

Adverb -bhedakhaṇḍanam -bhedakhaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria