Declension table of ?bhedakara

Deva

MasculineSingularDualPlural
Nominativebhedakaraḥ bhedakarau bhedakarāḥ
Vocativebhedakara bhedakarau bhedakarāḥ
Accusativebhedakaram bhedakarau bhedakarān
Instrumentalbhedakareṇa bhedakarābhyām bhedakaraiḥ bhedakarebhiḥ
Dativebhedakarāya bhedakarābhyām bhedakarebhyaḥ
Ablativebhedakarāt bhedakarābhyām bhedakarebhyaḥ
Genitivebhedakarasya bhedakarayoḥ bhedakarāṇām
Locativebhedakare bhedakarayoḥ bhedakareṣu

Compound bhedakara -

Adverb -bhedakaram -bhedakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria