Declension table of ?bhedakārin

Deva

NeuterSingularDualPlural
Nominativebhedakāri bhedakāriṇī bhedakārīṇi
Vocativebhedakārin bhedakāri bhedakāriṇī bhedakārīṇi
Accusativebhedakāri bhedakāriṇī bhedakārīṇi
Instrumentalbhedakāriṇā bhedakāribhyām bhedakāribhiḥ
Dativebhedakāriṇe bhedakāribhyām bhedakāribhyaḥ
Ablativebhedakāriṇaḥ bhedakāribhyām bhedakāribhyaḥ
Genitivebhedakāriṇaḥ bhedakāriṇoḥ bhedakāriṇām
Locativebhedakāriṇi bhedakāriṇoḥ bhedakāriṣu

Compound bhedakāri -

Adverb -bhedakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria