Declension table of ?bhedakṛt

Deva

NeuterSingularDualPlural
Nominativebhedakṛt bhedakṛtī bhedakṛnti
Vocativebhedakṛt bhedakṛtī bhedakṛnti
Accusativebhedakṛt bhedakṛtī bhedakṛnti
Instrumentalbhedakṛtā bhedakṛdbhyām bhedakṛdbhiḥ
Dativebhedakṛte bhedakṛdbhyām bhedakṛdbhyaḥ
Ablativebhedakṛtaḥ bhedakṛdbhyām bhedakṛdbhyaḥ
Genitivebhedakṛtaḥ bhedakṛtoḥ bhedakṛtām
Locativebhedakṛti bhedakṛtoḥ bhedakṛtsu

Compound bhedakṛt -

Adverb -bhedakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria