Declension table of bhedadhikkāra

Deva

MasculineSingularDualPlural
Nominativebhedadhikkāraḥ bhedadhikkārau bhedadhikkārāḥ
Vocativebhedadhikkāra bhedadhikkārau bhedadhikkārāḥ
Accusativebhedadhikkāram bhedadhikkārau bhedadhikkārān
Instrumentalbhedadhikkāreṇa bhedadhikkārābhyām bhedadhikkāraiḥ bhedadhikkārebhiḥ
Dativebhedadhikkārāya bhedadhikkārābhyām bhedadhikkārebhyaḥ
Ablativebhedadhikkārāt bhedadhikkārābhyām bhedadhikkārebhyaḥ
Genitivebhedadhikkārasya bhedadhikkārayoḥ bhedadhikkārāṇām
Locativebhedadhikkāre bhedadhikkārayoḥ bhedadhikkāreṣu

Compound bhedadhikkāra -

Adverb -bhedadhikkāram -bhedadhikkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria