Declension table of ?bhedadhikkṛti

Deva

FeminineSingularDualPlural
Nominativebhedadhikkṛtiḥ bhedadhikkṛtī bhedadhikkṛtayaḥ
Vocativebhedadhikkṛte bhedadhikkṛtī bhedadhikkṛtayaḥ
Accusativebhedadhikkṛtim bhedadhikkṛtī bhedadhikkṛtīḥ
Instrumentalbhedadhikkṛtyā bhedadhikkṛtibhyām bhedadhikkṛtibhiḥ
Dativebhedadhikkṛtyai bhedadhikkṛtaye bhedadhikkṛtibhyām bhedadhikkṛtibhyaḥ
Ablativebhedadhikkṛtyāḥ bhedadhikkṛteḥ bhedadhikkṛtibhyām bhedadhikkṛtibhyaḥ
Genitivebhedadhikkṛtyāḥ bhedadhikkṛteḥ bhedadhikkṛtyoḥ bhedadhikkṛtīnām
Locativebhedadhikkṛtyām bhedadhikkṛtau bhedadhikkṛtyoḥ bhedadhikkṛtiṣu

Compound bhedadhikkṛti -

Adverb -bhedadhikkṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria