Declension table of ?bhedadarpaṇa

Deva

MasculineSingularDualPlural
Nominativebhedadarpaṇaḥ bhedadarpaṇau bhedadarpaṇāḥ
Vocativebhedadarpaṇa bhedadarpaṇau bhedadarpaṇāḥ
Accusativebhedadarpaṇam bhedadarpaṇau bhedadarpaṇān
Instrumentalbhedadarpaṇena bhedadarpaṇābhyām bhedadarpaṇaiḥ bhedadarpaṇebhiḥ
Dativebhedadarpaṇāya bhedadarpaṇābhyām bhedadarpaṇebhyaḥ
Ablativebhedadarpaṇāt bhedadarpaṇābhyām bhedadarpaṇebhyaḥ
Genitivebhedadarpaṇasya bhedadarpaṇayoḥ bhedadarpaṇānām
Locativebhedadarpaṇe bhedadarpaṇayoḥ bhedadarpaṇeṣu

Compound bhedadarpaṇa -

Adverb -bhedadarpaṇam -bhedadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria