Declension table of ?bhedadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativebhedadṛṣṭiḥ bhedadṛṣṭī bhedadṛṣṭayaḥ
Vocativebhedadṛṣṭe bhedadṛṣṭī bhedadṛṣṭayaḥ
Accusativebhedadṛṣṭim bhedadṛṣṭī bhedadṛṣṭīn
Instrumentalbhedadṛṣṭinā bhedadṛṣṭibhyām bhedadṛṣṭibhiḥ
Dativebhedadṛṣṭaye bhedadṛṣṭibhyām bhedadṛṣṭibhyaḥ
Ablativebhedadṛṣṭeḥ bhedadṛṣṭibhyām bhedadṛṣṭibhyaḥ
Genitivebhedadṛṣṭeḥ bhedadṛṣṭyoḥ bhedadṛṣṭīnām
Locativebhedadṛṣṭau bhedadṛṣṭyoḥ bhedadṛṣṭiṣu

Compound bhedadṛṣṭi -

Adverb -bhedadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria