Declension table of ?bhedābhedavādin

Deva

MasculineSingularDualPlural
Nominativebhedābhedavādī bhedābhedavādinau bhedābhedavādinaḥ
Vocativebhedābhedavādin bhedābhedavādinau bhedābhedavādinaḥ
Accusativebhedābhedavādinam bhedābhedavādinau bhedābhedavādinaḥ
Instrumentalbhedābhedavādinā bhedābhedavādibhyām bhedābhedavādibhiḥ
Dativebhedābhedavādine bhedābhedavādibhyām bhedābhedavādibhyaḥ
Ablativebhedābhedavādinaḥ bhedābhedavādibhyām bhedābhedavādibhyaḥ
Genitivebhedābhedavādinaḥ bhedābhedavādinoḥ bhedābhedavādinām
Locativebhedābhedavādini bhedābhedavādinoḥ bhedābhedavādiṣu

Compound bhedābhedavādi -

Adverb -bhedābhedavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria