Declension table of bhedābheda

Deva

MasculineSingularDualPlural
Nominativebhedābhedaḥ bhedābhedau bhedābhedāḥ
Vocativebhedābheda bhedābhedau bhedābhedāḥ
Accusativebhedābhedam bhedābhedau bhedābhedān
Instrumentalbhedābhedena bhedābhedābhyām bhedābhedaiḥ bhedābhedebhiḥ
Dativebhedābhedāya bhedābhedābhyām bhedābhedebhyaḥ
Ablativebhedābhedāt bhedābhedābhyām bhedābhedebhyaḥ
Genitivebhedābhedasya bhedābhedayoḥ bhedābhedānām
Locativebhedābhede bhedābhedayoḥ bhedābhedeṣu

Compound bhedābheda -

Adverb -bhedābhedam -bhedābhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria