Declension table of ?bheṣajatarka

Deva

MasculineSingularDualPlural
Nominativebheṣajatarkaḥ bheṣajatarkau bheṣajatarkāḥ
Vocativebheṣajatarka bheṣajatarkau bheṣajatarkāḥ
Accusativebheṣajatarkam bheṣajatarkau bheṣajatarkān
Instrumentalbheṣajatarkeṇa bheṣajatarkābhyām bheṣajatarkaiḥ bheṣajatarkebhiḥ
Dativebheṣajatarkāya bheṣajatarkābhyām bheṣajatarkebhyaḥ
Ablativebheṣajatarkāt bheṣajatarkābhyām bheṣajatarkebhyaḥ
Genitivebheṣajatarkasya bheṣajatarkayoḥ bheṣajatarkāṇām
Locativebheṣajatarke bheṣajatarkayoḥ bheṣajatarkeṣu

Compound bheṣajatarka -

Adverb -bheṣajatarkam -bheṣajatarkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria