Declension table of ?bheṣajasarvasva

Deva

NeuterSingularDualPlural
Nominativebheṣajasarvasvam bheṣajasarvasve bheṣajasarvasvāni
Vocativebheṣajasarvasva bheṣajasarvasve bheṣajasarvasvāni
Accusativebheṣajasarvasvam bheṣajasarvasve bheṣajasarvasvāni
Instrumentalbheṣajasarvasvena bheṣajasarvasvābhyām bheṣajasarvasvaiḥ
Dativebheṣajasarvasvāya bheṣajasarvasvābhyām bheṣajasarvasvebhyaḥ
Ablativebheṣajasarvasvāt bheṣajasarvasvābhyām bheṣajasarvasvebhyaḥ
Genitivebheṣajasarvasvasya bheṣajasarvasvayoḥ bheṣajasarvasvānām
Locativebheṣajasarvasve bheṣajasarvasvayoḥ bheṣajasarvasveṣu

Compound bheṣajasarvasva -

Adverb -bheṣajasarvasvam -bheṣajasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria