Declension table of ?bheṣajakaraṇa

Deva

NeuterSingularDualPlural
Nominativebheṣajakaraṇam bheṣajakaraṇe bheṣajakaraṇāni
Vocativebheṣajakaraṇa bheṣajakaraṇe bheṣajakaraṇāni
Accusativebheṣajakaraṇam bheṣajakaraṇe bheṣajakaraṇāni
Instrumentalbheṣajakaraṇena bheṣajakaraṇābhyām bheṣajakaraṇaiḥ
Dativebheṣajakaraṇāya bheṣajakaraṇābhyām bheṣajakaraṇebhyaḥ
Ablativebheṣajakaraṇāt bheṣajakaraṇābhyām bheṣajakaraṇebhyaḥ
Genitivebheṣajakaraṇasya bheṣajakaraṇayoḥ bheṣajakaraṇānām
Locativebheṣajakaraṇe bheṣajakaraṇayoḥ bheṣajakaraṇeṣu

Compound bheṣajakaraṇa -

Adverb -bheṣajakaraṇam -bheṣajakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria