Declension table of ?bheṣajakalpa

Deva

MasculineSingularDualPlural
Nominativebheṣajakalpaḥ bheṣajakalpau bheṣajakalpāḥ
Vocativebheṣajakalpa bheṣajakalpau bheṣajakalpāḥ
Accusativebheṣajakalpam bheṣajakalpau bheṣajakalpān
Instrumentalbheṣajakalpena bheṣajakalpābhyām bheṣajakalpaiḥ bheṣajakalpebhiḥ
Dativebheṣajakalpāya bheṣajakalpābhyām bheṣajakalpebhyaḥ
Ablativebheṣajakalpāt bheṣajakalpābhyām bheṣajakalpebhyaḥ
Genitivebheṣajakalpasya bheṣajakalpayoḥ bheṣajakalpānām
Locativebheṣajakalpe bheṣajakalpayoḥ bheṣajakalpeṣu

Compound bheṣajakalpa -

Adverb -bheṣajakalpam -bheṣajakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria