Declension table of ?bheṣajakṛta

Deva

NeuterSingularDualPlural
Nominativebheṣajakṛtam bheṣajakṛte bheṣajakṛtāni
Vocativebheṣajakṛta bheṣajakṛte bheṣajakṛtāni
Accusativebheṣajakṛtam bheṣajakṛte bheṣajakṛtāni
Instrumentalbheṣajakṛtena bheṣajakṛtābhyām bheṣajakṛtaiḥ
Dativebheṣajakṛtāya bheṣajakṛtābhyām bheṣajakṛtebhyaḥ
Ablativebheṣajakṛtāt bheṣajakṛtābhyām bheṣajakṛtebhyaḥ
Genitivebheṣajakṛtasya bheṣajakṛtayoḥ bheṣajakṛtānām
Locativebheṣajakṛte bheṣajakṛtayoḥ bheṣajakṛteṣu

Compound bheṣajakṛta -

Adverb -bheṣajakṛtam -bheṣajakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria