Declension table of ?bheṣajāgāra

Deva

NeuterSingularDualPlural
Nominativebheṣajāgāram bheṣajāgāre bheṣajāgārāṇi
Vocativebheṣajāgāra bheṣajāgāre bheṣajāgārāṇi
Accusativebheṣajāgāram bheṣajāgāre bheṣajāgārāṇi
Instrumentalbheṣajāgāreṇa bheṣajāgārābhyām bheṣajāgāraiḥ
Dativebheṣajāgārāya bheṣajāgārābhyām bheṣajāgārebhyaḥ
Ablativebheṣajāgārāt bheṣajāgārābhyām bheṣajāgārebhyaḥ
Genitivebheṣajāgārasya bheṣajāgārayoḥ bheṣajāgārāṇām
Locativebheṣajāgāre bheṣajāgārayoḥ bheṣajāgāreṣu

Compound bheṣajāgāra -

Adverb -bheṣajāgāram -bheṣajāgārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria