Declension table of bheḍī

Deva

FeminineSingularDualPlural
Nominativebheḍī bheḍyau bheḍyaḥ
Vocativebheḍi bheḍyau bheḍyaḥ
Accusativebheḍīm bheḍyau bheḍīḥ
Instrumentalbheḍyā bheḍībhyām bheḍībhiḥ
Dativebheḍyai bheḍībhyām bheḍībhyaḥ
Ablativebheḍyāḥ bheḍībhyām bheḍībhyaḥ
Genitivebheḍyāḥ bheḍyoḥ bheḍīnām
Locativebheḍyām bheḍyoḥ bheḍīṣu

Compound bheḍi - bheḍī -

Adverb -bheḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria