Declension table of ?bhaścu

Deva

MasculineSingularDualPlural
Nominativebhaścuḥ bhaścū bhaścavaḥ
Vocativebhaśco bhaścū bhaścavaḥ
Accusativebhaścum bhaścū bhaścūn
Instrumentalbhaścunā bhaścubhyām bhaścubhiḥ
Dativebhaścave bhaścubhyām bhaścubhyaḥ
Ablativebhaścoḥ bhaścubhyām bhaścubhyaḥ
Genitivebhaścoḥ bhaścvoḥ bhaścūnām
Locativebhaścau bhaścvoḥ bhaścuṣu

Compound bhaścu -

Adverb -bhaścu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria