Declension table of ?bhayottara

Deva

MasculineSingularDualPlural
Nominativebhayottaraḥ bhayottarau bhayottarāḥ
Vocativebhayottara bhayottarau bhayottarāḥ
Accusativebhayottaram bhayottarau bhayottarān
Instrumentalbhayottareṇa bhayottarābhyām bhayottaraiḥ bhayottarebhiḥ
Dativebhayottarāya bhayottarābhyām bhayottarebhyaḥ
Ablativebhayottarāt bhayottarābhyām bhayottarebhyaḥ
Genitivebhayottarasya bhayottarayoḥ bhayottarāṇām
Locativebhayottare bhayottarayoḥ bhayottareṣu

Compound bhayottara -

Adverb -bhayottaram -bhayottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria