Declension table of ?bhayaśokasamāviṣṭā

Deva

FeminineSingularDualPlural
Nominativebhayaśokasamāviṣṭā bhayaśokasamāviṣṭe bhayaśokasamāviṣṭāḥ
Vocativebhayaśokasamāviṣṭe bhayaśokasamāviṣṭe bhayaśokasamāviṣṭāḥ
Accusativebhayaśokasamāviṣṭām bhayaśokasamāviṣṭe bhayaśokasamāviṣṭāḥ
Instrumentalbhayaśokasamāviṣṭayā bhayaśokasamāviṣṭābhyām bhayaśokasamāviṣṭābhiḥ
Dativebhayaśokasamāviṣṭāyai bhayaśokasamāviṣṭābhyām bhayaśokasamāviṣṭābhyaḥ
Ablativebhayaśokasamāviṣṭāyāḥ bhayaśokasamāviṣṭābhyām bhayaśokasamāviṣṭābhyaḥ
Genitivebhayaśokasamāviṣṭāyāḥ bhayaśokasamāviṣṭayoḥ bhayaśokasamāviṣṭānām
Locativebhayaśokasamāviṣṭāyām bhayaśokasamāviṣṭayoḥ bhayaśokasamāviṣṭāsu

Adverb -bhayaśokasamāviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria