Declension table of ?bhayaśokasamāviṣṭa

Deva

NeuterSingularDualPlural
Nominativebhayaśokasamāviṣṭam bhayaśokasamāviṣṭe bhayaśokasamāviṣṭāni
Vocativebhayaśokasamāviṣṭa bhayaśokasamāviṣṭe bhayaśokasamāviṣṭāni
Accusativebhayaśokasamāviṣṭam bhayaśokasamāviṣṭe bhayaśokasamāviṣṭāni
Instrumentalbhayaśokasamāviṣṭena bhayaśokasamāviṣṭābhyām bhayaśokasamāviṣṭaiḥ
Dativebhayaśokasamāviṣṭāya bhayaśokasamāviṣṭābhyām bhayaśokasamāviṣṭebhyaḥ
Ablativebhayaśokasamāviṣṭāt bhayaśokasamāviṣṭābhyām bhayaśokasamāviṣṭebhyaḥ
Genitivebhayaśokasamāviṣṭasya bhayaśokasamāviṣṭayoḥ bhayaśokasamāviṣṭānām
Locativebhayaśokasamāviṣṭe bhayaśokasamāviṣṭayoḥ bhayaśokasamāviṣṭeṣu

Compound bhayaśokasamāviṣṭa -

Adverb -bhayaśokasamāviṣṭam -bhayaśokasamāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria