Declension table of ?bhayaśokasamāviṣṭa

Deva

MasculineSingularDualPlural
Nominativebhayaśokasamāviṣṭaḥ bhayaśokasamāviṣṭau bhayaśokasamāviṣṭāḥ
Vocativebhayaśokasamāviṣṭa bhayaśokasamāviṣṭau bhayaśokasamāviṣṭāḥ
Accusativebhayaśokasamāviṣṭam bhayaśokasamāviṣṭau bhayaśokasamāviṣṭān
Instrumentalbhayaśokasamāviṣṭena bhayaśokasamāviṣṭābhyām bhayaśokasamāviṣṭaiḥ bhayaśokasamāviṣṭebhiḥ
Dativebhayaśokasamāviṣṭāya bhayaśokasamāviṣṭābhyām bhayaśokasamāviṣṭebhyaḥ
Ablativebhayaśokasamāviṣṭāt bhayaśokasamāviṣṭābhyām bhayaśokasamāviṣṭebhyaḥ
Genitivebhayaśokasamāviṣṭasya bhayaśokasamāviṣṭayoḥ bhayaśokasamāviṣṭānām
Locativebhayaśokasamāviṣṭe bhayaśokasamāviṣṭayoḥ bhayaśokasamāviṣṭeṣu

Compound bhayaśokasamāviṣṭa -

Adverb -bhayaśokasamāviṣṭam -bhayaśokasamāviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria