Declension table of ?bhayaśīla

Deva

MasculineSingularDualPlural
Nominativebhayaśīlaḥ bhayaśīlau bhayaśīlāḥ
Vocativebhayaśīla bhayaśīlau bhayaśīlāḥ
Accusativebhayaśīlam bhayaśīlau bhayaśīlān
Instrumentalbhayaśīlena bhayaśīlābhyām bhayaśīlaiḥ bhayaśīlebhiḥ
Dativebhayaśīlāya bhayaśīlābhyām bhayaśīlebhyaḥ
Ablativebhayaśīlāt bhayaśīlābhyām bhayaśīlebhyaḥ
Genitivebhayaśīlasya bhayaśīlayoḥ bhayaśīlānām
Locativebhayaśīle bhayaśīlayoḥ bhayaśīleṣu

Compound bhayaśīla -

Adverb -bhayaśīlam -bhayaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria