Declension table of ?bhayavipluta

Deva

MasculineSingularDualPlural
Nominativebhayaviplutaḥ bhayaviplutau bhayaviplutāḥ
Vocativebhayavipluta bhayaviplutau bhayaviplutāḥ
Accusativebhayaviplutam bhayaviplutau bhayaviplutān
Instrumentalbhayaviplutena bhayaviplutābhyām bhayaviplutaiḥ bhayaviplutebhiḥ
Dativebhayaviplutāya bhayaviplutābhyām bhayaviplutebhyaḥ
Ablativebhayaviplutāt bhayaviplutābhyām bhayaviplutebhyaḥ
Genitivebhayaviplutasya bhayaviplutayoḥ bhayaviplutānām
Locativebhayaviplute bhayaviplutayoḥ bhayavipluteṣu

Compound bhayavipluta -

Adverb -bhayaviplutam -bhayaviplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria