Declension table of ?bhayavihvala

Deva

NeuterSingularDualPlural
Nominativebhayavihvalam bhayavihvale bhayavihvalāni
Vocativebhayavihvala bhayavihvale bhayavihvalāni
Accusativebhayavihvalam bhayavihvale bhayavihvalāni
Instrumentalbhayavihvalena bhayavihvalābhyām bhayavihvalaiḥ
Dativebhayavihvalāya bhayavihvalābhyām bhayavihvalebhyaḥ
Ablativebhayavihvalāt bhayavihvalābhyām bhayavihvalebhyaḥ
Genitivebhayavihvalasya bhayavihvalayoḥ bhayavihvalānām
Locativebhayavihvale bhayavihvalayoḥ bhayavihvaleṣu

Compound bhayavihvala -

Adverb -bhayavihvalam -bhayavihvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria