Declension table of ?bhayavidhāyinī

Deva

FeminineSingularDualPlural
Nominativebhayavidhāyinī bhayavidhāyinyau bhayavidhāyinyaḥ
Vocativebhayavidhāyini bhayavidhāyinyau bhayavidhāyinyaḥ
Accusativebhayavidhāyinīm bhayavidhāyinyau bhayavidhāyinīḥ
Instrumentalbhayavidhāyinyā bhayavidhāyinībhyām bhayavidhāyinībhiḥ
Dativebhayavidhāyinyai bhayavidhāyinībhyām bhayavidhāyinībhyaḥ
Ablativebhayavidhāyinyāḥ bhayavidhāyinībhyām bhayavidhāyinībhyaḥ
Genitivebhayavidhāyinyāḥ bhayavidhāyinyoḥ bhayavidhāyinīnām
Locativebhayavidhāyinyām bhayavidhāyinyoḥ bhayavidhāyinīṣu

Compound bhayavidhāyini - bhayavidhāyinī -

Adverb -bhayavidhāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria