Declension table of ?bhayavidhāyin

Deva

MasculineSingularDualPlural
Nominativebhayavidhāyī bhayavidhāyinau bhayavidhāyinaḥ
Vocativebhayavidhāyin bhayavidhāyinau bhayavidhāyinaḥ
Accusativebhayavidhāyinam bhayavidhāyinau bhayavidhāyinaḥ
Instrumentalbhayavidhāyinā bhayavidhāyibhyām bhayavidhāyibhiḥ
Dativebhayavidhāyine bhayavidhāyibhyām bhayavidhāyibhyaḥ
Ablativebhayavidhāyinaḥ bhayavidhāyibhyām bhayavidhāyibhyaḥ
Genitivebhayavidhāyinaḥ bhayavidhāyinoḥ bhayavidhāyinām
Locativebhayavidhāyini bhayavidhāyinoḥ bhayavidhāyiṣu

Compound bhayavidhāyi -

Adverb -bhayavidhāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria