Declension table of ?bhayatrasta

Deva

NeuterSingularDualPlural
Nominativebhayatrastam bhayatraste bhayatrastāni
Vocativebhayatrasta bhayatraste bhayatrastāni
Accusativebhayatrastam bhayatraste bhayatrastāni
Instrumentalbhayatrastena bhayatrastābhyām bhayatrastaiḥ
Dativebhayatrastāya bhayatrastābhyām bhayatrastebhyaḥ
Ablativebhayatrastāt bhayatrastābhyām bhayatrastebhyaḥ
Genitivebhayatrastasya bhayatrastayoḥ bhayatrastānām
Locativebhayatraste bhayatrastayoḥ bhayatrasteṣu

Compound bhayatrasta -

Adverb -bhayatrastam -bhayatrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria