Declension table of ?bhayatrasta

Deva

MasculineSingularDualPlural
Nominativebhayatrastaḥ bhayatrastau bhayatrastāḥ
Vocativebhayatrasta bhayatrastau bhayatrastāḥ
Accusativebhayatrastam bhayatrastau bhayatrastān
Instrumentalbhayatrastena bhayatrastābhyām bhayatrastaiḥ bhayatrastebhiḥ
Dativebhayatrastāya bhayatrastābhyām bhayatrastebhyaḥ
Ablativebhayatrastāt bhayatrastābhyām bhayatrastebhyaḥ
Genitivebhayatrastasya bhayatrastayoḥ bhayatrastānām
Locativebhayatraste bhayatrastayoḥ bhayatrasteṣu

Compound bhayatrasta -

Adverb -bhayatrastam -bhayatrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria