Declension table of ?bhayasthānaśata

Deva

NeuterSingularDualPlural
Nominativebhayasthānaśatam bhayasthānaśate bhayasthānaśatāni
Vocativebhayasthānaśata bhayasthānaśate bhayasthānaśatāni
Accusativebhayasthānaśatam bhayasthānaśate bhayasthānaśatāni
Instrumentalbhayasthānaśatena bhayasthānaśatābhyām bhayasthānaśataiḥ
Dativebhayasthānaśatāya bhayasthānaśatābhyām bhayasthānaśatebhyaḥ
Ablativebhayasthānaśatāt bhayasthānaśatābhyām bhayasthānaśatebhyaḥ
Genitivebhayasthānaśatasya bhayasthānaśatayoḥ bhayasthānaśatānām
Locativebhayasthānaśate bhayasthānaśatayoḥ bhayasthānaśateṣu

Compound bhayasthānaśata -

Adverb -bhayasthānaśatam -bhayasthānaśatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria