Declension table of ?bhayasantrastamānasā

Deva

FeminineSingularDualPlural
Nominativebhayasantrastamānasā bhayasantrastamānase bhayasantrastamānasāḥ
Vocativebhayasantrastamānase bhayasantrastamānase bhayasantrastamānasāḥ
Accusativebhayasantrastamānasām bhayasantrastamānase bhayasantrastamānasāḥ
Instrumentalbhayasantrastamānasayā bhayasantrastamānasābhyām bhayasantrastamānasābhiḥ
Dativebhayasantrastamānasāyai bhayasantrastamānasābhyām bhayasantrastamānasābhyaḥ
Ablativebhayasantrastamānasāyāḥ bhayasantrastamānasābhyām bhayasantrastamānasābhyaḥ
Genitivebhayasantrastamānasāyāḥ bhayasantrastamānasayoḥ bhayasantrastamānasānām
Locativebhayasantrastamānasāyām bhayasantrastamānasayoḥ bhayasantrastamānasāsu

Adverb -bhayasantrastamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria