Declension table of ?bhayasantrastamānasa

Deva

MasculineSingularDualPlural
Nominativebhayasantrastamānasaḥ bhayasantrastamānasau bhayasantrastamānasāḥ
Vocativebhayasantrastamānasa bhayasantrastamānasau bhayasantrastamānasāḥ
Accusativebhayasantrastamānasam bhayasantrastamānasau bhayasantrastamānasān
Instrumentalbhayasantrastamānasena bhayasantrastamānasābhyām bhayasantrastamānasaiḥ bhayasantrastamānasebhiḥ
Dativebhayasantrastamānasāya bhayasantrastamānasābhyām bhayasantrastamānasebhyaḥ
Ablativebhayasantrastamānasāt bhayasantrastamānasābhyām bhayasantrastamānasebhyaḥ
Genitivebhayasantrastamānasasya bhayasantrastamānasayoḥ bhayasantrastamānasānām
Locativebhayasantrastamānase bhayasantrastamānasayoḥ bhayasantrastamānaseṣu

Compound bhayasantrastamānasa -

Adverb -bhayasantrastamānasam -bhayasantrastamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria