Declension table of ?bhayasaṃhṛṣṭaroman

Deva

MasculineSingularDualPlural
Nominativebhayasaṃhṛṣṭaromā bhayasaṃhṛṣṭaromāṇau bhayasaṃhṛṣṭaromāṇaḥ
Vocativebhayasaṃhṛṣṭaroman bhayasaṃhṛṣṭaromāṇau bhayasaṃhṛṣṭaromāṇaḥ
Accusativebhayasaṃhṛṣṭaromāṇam bhayasaṃhṛṣṭaromāṇau bhayasaṃhṛṣṭaromṇaḥ
Instrumentalbhayasaṃhṛṣṭaromṇā bhayasaṃhṛṣṭaromabhyām bhayasaṃhṛṣṭaromabhiḥ
Dativebhayasaṃhṛṣṭaromṇe bhayasaṃhṛṣṭaromabhyām bhayasaṃhṛṣṭaromabhyaḥ
Ablativebhayasaṃhṛṣṭaromṇaḥ bhayasaṃhṛṣṭaromabhyām bhayasaṃhṛṣṭaromabhyaḥ
Genitivebhayasaṃhṛṣṭaromṇaḥ bhayasaṃhṛṣṭaromṇoḥ bhayasaṃhṛṣṭaromṇām
Locativebhayasaṃhṛṣṭaromṇi bhayasaṃhṛṣṭaromaṇi bhayasaṃhṛṣṭaromṇoḥ bhayasaṃhṛṣṭaromasu

Compound bhayasaṃhṛṣṭaroma -

Adverb -bhayasaṃhṛṣṭaromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria